वांछित मन्त्र चुनें

इ॒हेह॑ वः स्वतवसः॒ कव॑यः॒ सूर्य॑त्वचः। य॒ज्ञं म॑रुत॒ आ वृ॑णे ॥११॥

अंग्रेज़ी लिप्यंतरण

iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ | yajñam maruta ā vṛṇe ||

पद पाठ

इ॒हऽइ॑ह। वः॒। स्व॒ऽत॒व॒सः॒। कव॑यः। सूर्य॑ऽत्वचः। य॒ज्ञम्। म॒रु॒तः॒। आ। वृ॒णे॒ ॥११॥

ऋग्वेद » मण्डल:7» सूक्त:59» मन्त्र:11 | अष्टक:5» अध्याय:4» वर्ग:30» मन्त्र:5 | मण्डल:7» अनुवाक:4» मन्त्र:11


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर विद्वान् क्या करें, इस विषय को अगले मन्त्र में कहते हैं ॥

पदार्थान्वयभाषाः - (सूर्यत्वचः) सूर्य्य के समान प्रकाशमान त्वचा जिन की ऐसे (स्वतवसः) अपने बलवाले हे (कवयः) विद्वान् (मरुतः) मनुष्यो ! (इहेह) इसी संसार में (वः) आप लोगों के (यज्ञम्) सङ्गतिस्वरूप यज्ञ को मैं (आ, वृणे) स्वीकार करता हूँ ॥११॥
भावार्थभाषाः - हे विद्वानो ! आप लोग विद्या आदि के प्रचार नामक कर्म्म की सदा उन्नति करिये ॥११॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनर्विद्वांसः किं कुर्युरित्याह ॥

अन्वय:

हे सूर्यत्वचस्स्वतवसः कवयो मरुत ! इहेह वो यज्ञमहमा वृणे ॥११॥

पदार्थान्वयभाषाः - (इहेह) अस्मिन् संसारे (वः) युष्माकम् (स्वतवसः) स्वकीयबलाः (कवयः) विद्वांसः (सूर्यत्वचः) सूर्य इव प्रकाशमाना त्वग्येषां ते (यज्ञम्) सङ्गतिमयम् (मरुतः) मनुष्याः (आ) समन्तात् (वृणे) स्वीकरोमि ॥११॥
भावार्थभाषाः - हे विद्वांसो ! भवन्तो विद्यादिप्रचाराख्यं कर्म सदोन्नयत ॥११॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - हे विद्वानांनो ! तुम्ही विद्या वगैरेचा प्रचार करून उन्नती करा. ॥ ११ ॥